व्यञ्जनाविषये जगदीशतर्कालङ्कारमतविमर्शः
DOI:
https://doi.org/10.47413/vidya.v1i1.47Abstract
काव्यस्य लक्षणानुसारं वयं जानीमः यत्काव्ये शब्दार्थयोः साहित्यं भवति । एवं तयोः नित्यः संबन्धः भवति । स संबन्धः एव काव्यशास्त्रे वृत्तिः,शक्तिः इत्यादिभिः विविधैः नामभिः अभिधीयते । तत्र केचन अभिधालक्षणाव्यञ्जनादयः तिस्रः वृत्तयः सन्तीति कथयन्ति । तत्र सामान्यतः साहित्यशास्त्रे तिस्रः अपि वृत्तयः स्वीकृताः परन्तु जगदीशतर्कालङ्कारेण व्यञ्जना वृत्तिः नैव स्वीकृता । तस्याः अन्तर्भावः तेन लक्षनायामेव कृतः इति शोधपत्रेऽस्मिन् समीक्षितम् ।
Downloads
Published
14-02-2022
How to Cite
भाटिया म. (2022). व्यञ्जनाविषये जगदीशतर्कालङ्कारमतविमर्शः. VIDYA - A JOURNAL OF GUJARAT UNIVERSITY, 1(1), 8–10. https://doi.org/10.47413/vidya.v1i1.47
Issue
Section
Articles
License

This work is licensed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.